કૃદંતો - अभि + कक् - ककँ लौल्ये - भ्वादिः - सेट्


કૃત પ્રત્યય
કૃદંતો
ल्युट्
अभिककनम्
अनीयर्
अभिककनीयः - अभिककनीया
ण्वुल्
अभिकाककः - अभिकाकिका
तुमुँन्
अभिककितुम्
तव्य
अभिककितव्यः - अभिककितव्या
तृच्
अभिककिता - अभिककित्री
ल्यप्
अभिकक्य
क्तवतुँ
अभिककितवान् - अभिककितवती
क्त
अभिककितः - अभिककिता
शानच्
अभिककमानः - अभिककमाना
ण्यत्
अभिकाक्यः - अभिकाक्या
अच्
अभिककः - अभिकका
घञ्
अभिकाकः
क्तिन्
अभिकक्तिः


સનાદિ પ્રત્યય

ઉપસર્ગો